Advayaparamārthā nāmasaṅgītiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अद्वयपरमार्था नामसङ्गीतिः

advayaparamārthā nāmasaṅgītiḥ

om namaḥ śrīmahāmañjunāthāya

atha vajradharaḥ śrīmān durdāntadamakaḥ paraḥ|

trilokavijayī vīro guhyarāṭ kuliśeśvaraḥ||1||


vibuddhapuṇḍarīkākṣaḥ protphullakamalānanaḥ|

prollālayan vajravaraṃ svakareṇa muhurmuhaḥ||2||


bhṛkuṭītaraṅgapramukhairanantairvajrapāṇibhiḥ|

durdāntadamakairvīrairvīravībhatsarupibhiḥ||3||



ullālayadibh ḥ svakaraiḥ prasphuradvajrakoṭibhiḥ|

prajñopāyamahākaruṇājagadarthakaraiḥ paraiḥ||4||



hṛṣṭatuṣṭāśayairmuditaiḥ krodhavigraharupibhiḥ|

buddhakṛtyakarairnāthaiḥ sārddhaṃ praṇatavigrahai||5||



praṇamya nāthaṃ saṃbuddhaṃ bhagavantaṃ tathāgatam|

kṛtāñjalipuṭo bhūtvā idamāha sthito'grataḥ||6||



maddhitāya mamārthāya anukampāya me vibho|

māyājālābhisaṃbodheryathālābhi bhavāmyaham||7||



ajñānapaṅkamagnānāṃ kleśavyākulacetasām|

hitāya sarvasattvānāmanuttaraphalāptaye||8||



prakāśayatu saṃbuddho bhagavān śāstā jagadguruḥ|

mahāsamayatattvajña indriyāśayavit paraḥ||9||



bhagavan! jñānakāyasya mahoṣṇīṣasya gīṣpateḥ|

mañjuśrījñānasattvasya jñānamūrteḥ svayambhuvaḥ||10||



gambhīrārthāmudārārthāṃ mahārthāmasamāṃ śivām|

ādimadhyāntakalyāṇīṃ nāmasaṅgītimuttāmām||11||



yātītairbhāṣitā buddhairbhāṣiṣyante hyānāgatāḥ|

pratyutpannāśca saṃbuddhā yāṃ bhāṣante punaḥ punaḥ||12||



māyājāle mahātantre yā cāsmin saṃpragīyate|

mahāvajradharairhṛṣṭairameyairmantradhāribhiḥ||13||



ahaṃ caināṃ dhārayiṣyāmyāniryāṇād dṛḍhāśayaḥ|

yathā bhavāmyahaṃ nātha sarvasaṃbuddhaguhyadhṛk||14||



prakāśayiṣye sattvānāṃ yathāśayaviśeṣataḥ|

aśeṣakleśanāśāya aśeṣājñānahānaye||15||



evamadhyeṣya guhyendro vajrapāṇistathāgatam|

kṛtāñjaliputo bhūtvā prahvakāyaḥsthito'grataḥ||16||



iti adhyeṣaṇājñānagāthāḥ ṣoḍaśa|

atha śākyamunirbhagavān saṃbuddho dvipadottamaḥ|

nirṇamayyāyatāṃ sphītāṃ svajihvāṃ svamukhācchubhām||17||



smitaṃ saṃdaśrya lokānāmapāyatrayaśodhanam|

trilokābhāsakaraṇaṃ caturmārāriśāsanam||18||



trilokamāpūrayantyā brāhma madhurayā girā|

pratyabhāṣata guhyendraṃ vajrapāṇiṃ mahābalam||19||



sādhu vajradhara śrīman sādhu te vajrapāṇaye|

yastvaṃ jagaddhitārthāya mahākaruṇayānvitaḥ||20||



mahārthāṃ nāmasaṅgītiṃ pavitrāmaghanāśinīm|

mañjuśrījñānakāyasya mattaḥ śrotuṃ samudyataḥ||21||



tatsādhu deśayāmyeṣaḥ ahaṃ te guhyakādhipa|

śṛṇu tvamekāgramanāstatsādhu bhagavanniti||22||



iti prativacanajñānagāthāḥ ṣaṭ|

atha śākyamunirbhagavān sakalaṃ mantrakulaṃ mahat|

mantravidyādharakulaṃ vyavalokya kulatrayam||23||



lokalokottarakulaṃ lokālokakulaṃ mahat|

mahāmudrākulaṃ cāgryaṃ mahoṣṇīṣakulaṃ mahat||24|



iti ṣaṭkulāvalokanajñānagāthe dve|



imāṃ ṣaṇmantrarājānāṃ saṃyuktāmadvayo dayām|

anutpādadharmiṇīṃ gāthāṃ bhāṣate sma girāṃpateḥ||25||



a ā i ī u ū e ai o au aṃ aḥ sthito hṛdi|

jñānamūrtirahaṃ buddho buddhānāṃ tryadhvavartinām||26||



om vajratīkṣṇaduḥkhacchedaprajñājñānamūrtaye|

jñānakāyavāgīśvarārapacanāya te namaḥ||27||



iti māyājālābhisaṃbodhikramagāthāstisraḥ|



tadyathā bhagavān buddhaḥ saṃbuddho'kārasambhavaḥ|

akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ||28||



mahāprāṇo hyanutpādo vāgadāhāravarjitaḥ|

sarvābhilāpahetvgryaḥ sarvavāksuprabhāsvaraḥ||29||



mahāmahamahārāgaḥ sarvasattvaratiṅkaraḥ|

mahāmahamahādveṣaḥ sarvakleśamahāripuḥ||30||



mahāmahamahāmoho mūḍhadhīmohasūdanaḥ|

mahāmahamahākrodho mahākrodharipurmahān||31||



mahāmahamahālobhaḥ sarvalobhaniṣūdanaḥ|

mahākāmo mahāsaukhyo mahāmodo mahāratiḥ||32||



mahārupo mahākāyo mahāvarṇo mahāvapuḥ|

mahānāmā mahodāro mahāvipulamaṇḍalaḥ||33||



mahāprajñāyudhadharo mahākleśāṅkuśo'graṇīḥ|

mahāyaśā mahākīrtirmahājyotirmahādyutiḥ||34||



mahāmāyādharo vidvān mahāmāyārthasādhakaḥ|

mahāmāyāratirato mahāmāyendrajālikaḥ||35||



mahādānapatiḥ śreṣṭho mahāśīladharo'graṇīḥ|

mahākṣāntidharo dhīro mahāvīryaparākramaḥ||36||



mahādhyānasamādhistho mahāprajñāśarīradhṛk|

mahābalo mahāpāyaḥ praṇidhirjñānasāgaraḥ||37||



mahāmaitrīmayo'meyo mahākāruṇiko'gradhīḥ|

mahāprajño mahādhīmān mahopāyo mahākṛtiḥ||38||



mahāṛddhibalopeto mahāvego mahājavaḥ|

maharddhiko maheśākhyo mahābalaparākramaḥ||39||



mahābhavādrisaṃbhettā mahāvajradharo dhanaḥ|

mahākrūro mahāraudro mahābhayabhayaṅkara||40||



mahāvidyottamo nātho mahāmantrottamo guruḥ|

mahāyānanayāruḍho mahāyānanayottamaḥ||41||



iti vajradhātumaṇḍalajñānagāthāścaturdaśa|



mahāvairocano buddho mahāmaunī mahāmuniḥ|

mahāmantranayodbhūto mahāmantranayātmakaḥ||42||



daśapāramitāprāpto daśapāramitāśrayaḥ|

daśapāramitāśuddhirdaśapāramitānayaḥ||43||



daśabhūmīśvaro nātho daśabhūmipratiṣṭhitaḥ|

daśajñānaviśuddhātmā daśajñānaviśuddhadhṛk||44||



daśākāro daśārthārtho munīndro daśabalo vibhuḥ|

aśeṣaviśvārthakaro daśākāravaśī mahān||45||



anādirniṣprapañcātmā śuddhātmā tathatātmakaḥ|

bhūtavādī yathāvādī tathākārī ananyavāk||46||



advayo dvayavādī ca bhūtakoṭivyavasthitaḥ|

nairātmyasiṃhanirṇādī kutīthryamṛgabhīkaraḥ||47||



sarvatrago'moghagatistathāgatamanojavaḥ|

jino jitārirvijayo cakravartī mahābalaḥ||48||



gaṇamukhyo gaṇācāryo gaṇeśo gaṇapatirvaśī|

mahānubhāvo dhaureyo'nanyaneyo mahānayaḥ||49||



vāgiśo vākpatirvāgmī vācaspatiranantagoḥ|

satyavāk satyavādī ca catuḥsatyopadeśakaḥ||50||



avaivartiko hyanāgāmo khaḍgaḥ pratyekanāyakaḥ|

nānāniryāṇaniryāto mahābhūtaikakāraṇaḥ||51||



arhan kṣīṇāsravo bhikṣurvītarāgo jitendriyaḥ|

kṣemaprāpto'bhayaprāptaḥ śītībhūto hyānāvilaḥ||52||



vidyācaraṇasaṃpannaḥ sugato lokavitparaḥ|

nirmamo nirahaṅkāraḥ satyadvayanayasthitaḥ||53||



saṃsārapārakoṭisthaḥ kṛtakṛtyaḥ sthalasthitaḥ|

kaivalyajñānaniṣṭhiyutaḥ prajñāśastro vidāraṇaḥ||54||



saddharmmo dharmarāḍ bhāsvān lokālokakaraḥ paraḥ|

dharmeśvaro dharmarājaḥ śreyomārgopadeśakaḥ||55||



siddhārthaḥ siddhasaṃkalpaḥ sarvasaṃkalpavarjitaḥ|

nirvikalpo'kṣayo dhāturdharmadhātuḥ paro'vyayaḥ||56||



puṇyavān puṇyasaṃbhāro jñānaṃ jñānākaraṃ mahat|

jñānavān sadasajjñānī saṃbhāradvayasaṃbhṛtaḥ||57||



śāśvato viśvarāḍ yogī dhyānaṃ dhyeyo dhiyāṃpatiḥ|

pratyātmavedyo hyacalaḥ paramādyastrikāyadhṛk||58||



pañcakāyātmako buddhaḥ pañcajñānātmako vibhuḥ|

pañcabuddhātmamukuṭaḥ pañcacakṣurasaṅgadhṛk||59||



janakaḥ sarvabuddhānāṃ buddhaputraḥ parovaraḥ|

prajñābhavodbhavo yonirdharmayonirbhavāntakṛt||60||



ghanaikasāro vajrātmā sadyojāto jagatpatiḥ|

gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān||61||



vairocano mahādīptirjñānajyotirvirocanaḥ|

jagatpradīpo jñānolko mahātejāḥ prabhāsvaraḥ||62||



vidyārājo'gramantreśo mantrarājo mahārthakṛt|

mahoṣṇīṣo'dbhutoṣṇīṣo viśvadarśī viyatpatiḥ||63||



sarvabuddhātmabhāvāgryo jagadānandalocanaḥ|

viśvarupī vidhātā ca pūjyo, mānyo mahāṛṣiḥ||64||



kulatrayadharo mantrī mahāsamayamantradhṛk|

ratnatrayadharaḥ śreṣṭhastriyānottamadeśakaḥ||65||



amoghapāśo vijayī vajrapāśo mahāgrahaḥ|

vajrāṅkuśo mahāpāśaḥ,

iti suviśuddhadharmadhātujñānagāthāḥ pādonapañcaviṃśatiḥ|



vajrabhairavabhīkaraḥ||66||



krodharāṭ ṣaṇmukho bhīmaḥ ṣaṇṇetraḥ ṣaḍbhujo balī|

daṃṣṭrākarālaḥ kaṅkālo halāhalaḥ śatānanaḥ||67||



yamāntako vighnarājo vajravego bhayaṅkaraḥ|

vighuṣṭavajro hṛdvajro māyāvajro mahodaraḥ||68||



kuliśeśo vajrayonirvajramaṇḍo nabhopamaḥ|

acalaikajaṭāṭopo gajacarmapaṭārdradhṛk||69||



hāhākāro mahāghoro hīhīkāro bhayānakaḥ|

aṭṭahāso mahāhāso vajrahāso mahāravaḥ||70||



vajrasattvo mahāsattvo vajrarājo mahāsukhaḥ|

vajracaṇḍo mahāmodo vajrahūkārahūkṛtiḥ||71||



vajrabāṇāyudhadharo vajrakhaḍgo nikṛntanaḥ|

viśvavajradharo bajrī ekavajrī raṇañjahaḥ||72||



vajrajvālākarālākṣo vajrajvālāśiroruhaḥ|

vajrāveśo mahāveśaḥ śatākṣo vajralocanaḥ||73||



vajraromāṅkuratanurvajraromaikavigrahaḥ|

vajrakoṭinakhārambho vajrasāraghanacchavi||74||



vajramālādharaḥ śrīmān vajrābharaṇabhūṣitaḥ|

hāhāṭṭahāso nirghoṣo vajraghoṣaḥ ṣaḍakṣaraḥ||75||



mañjughoṣo mahānādastrailokyaikaravo mahān|

ākāśadhātuparyantaghoṣo ghoṣavatāṃ varaḥ||76||



ityādarśajñānagāthāḥ pādena sārdhaṃ daśa|



tathatābhūtanairātmyabhūtakoṭiranakṣaraḥ|

śūnyatāvādivṛṣabho gambhīrodāragarjanaḥ||77||



dharmaśaṅkho mahāśabdo dharmagaṇḍī mahāraṇaḥ|

apratiṣṭhitanirvāṇo daśadigdharmadundubhiḥ||78||



arupo rupavānagryo nānārupo manomayaḥ|

sarvarupāvabhāsaśrīraśeṣapratibimbadhṛk||79||



apradhṛṣyo maheśākhyastraidhātukamaheśvaraḥ|

samucchritāryamārgastho dharmaketurmahodaya||80||



trailokyaikakumārāṅgaḥ sthaviro vṛddhaḥ prajāpati|

dvātriṃśallakṣaṇadharaḥ kāntastrailokyasundaraḥ||81||



lokajñānaguṇācāryo lokācāryo viśāradaḥ|

nāthastrātā trilokāptaḥ śaraṇaṃ tāyyanuttaraḥ||82||



gaganābhogasambhogaḥ sarvajñajñānasāgaraḥ|

avidyāṇḍakośasaṃbhettā bhavapañjaradāraṇaḥ||83||



śamitāśeṣasaṃkleśaḥ saṃsārārṇavapāragaḥ|

jñānābhiṣekamukuṭaḥ samyaksaṃbuddhabhūṣaṇaḥ||84||



triduḥkhaduḥkhaśamanastryanto'nantastrimuktigaḥ|

sarvāvaraṇanirmukta ākāśasamatāṃ gataḥ||85||



sarvakleśamalātītastryadhvānadhvagatiṃ gataḥ|

sarvasattvamahānāgo guṇaśekharaśekharaḥ||86||



sarvopadhivinirmukto vyomavatrmani susthitaḥ|

mahācintāmaṇidharaḥ sarvaratnottamo vibhuḥ||87||



mahākalpataruḥ sphīto mahābhadraghaṭottamaḥ|

sarvasattvārthakṛtkarttā hitaiṣī sattvavatsalaḥ||88||



śubhāśubhajñaḥ kālajñaḥ samayajñaḥ samayo vibhuḥ|

sattvendriyajño velajño vimuktitrayakovidaḥ||89||



guṇī guṇajño dharmajñaḥ praśasto maṅgalodayaḥ|

sarvamaṅgalamāṅgalyaḥ kīrtirlakṣmīryaśaḥ śubhaḥ||90||



mahotsavo mahāśvāso mahānando mahāratiḥ|

satkāraḥ satkṛtirbhūtiḥ pramodaḥ śrīryaśaspatiḥ||91||



vareṇyo varadaḥ śreṣṭhaḥ śaraṇyaḥ śaraṇottamaḥ|

mahābhayāriḥ pravaro niḥśeṣabhayanāśanaḥ||92||



śikhī śikhaṇḍī jaṭilo jaṭī mauṇḍī kirīṭimān|

pañcānanaḥ pañcaśikhaḥ pañcacīrakaśekharaḥ||93||



mahābratadharo mauñjī brahmacārī bratottamaḥ|

mahātapāstaponiṣṭhaḥ snātako gautamo'graṇī||94||



brahmavid brāhmaṇo brahmā brahmanirvāṇamāptavān|

muktirmokṣo vimokṣāṅgo vimuktiḥ śāntatā śivaḥ||95||



nirvāṇaṃ nirvṛtiḥ śāntiḥ śreyo niryāṇamantagaḥ|

sukhaduḥkhāntakṛnniṣṭhā vairāgyamupadhikṣayaḥ||96||



ajayo'nupamo'vyakto nirābhāso nirañjanaḥ|

niṣkalaḥ sarvago vyāpī sūkṣmo bījamanāśravaḥ||97||



arajo virajo vimalo vāntadoṣo nirāmayaḥ|

suprabuddho vibuddhātmā sarvajñaḥ sarvavitparaḥ||98||



vijñānadharmatātīto jñānamadvayarupadhṛk|

nirvikalpo nirābhogastryadhvasaṃbuddhakāryakṛt||99||



anādinidhano buddha ādibuddho niranvayaḥ|

jñānaikacakṣuramalo jñānamūrtistathāgataḥ||100||



vāgīśvaro mahāvādī vādirāḍ vādipuṅgavaḥ|

vadatāṃvaro variṣṭho vādisiṃho'parājitaḥ||101||



samantadarśī prāmodyastejomālī sudarśanaḥ|

śrīvatsaḥ suprabho dīptirbhābhāsurakaradyutiḥ||102||



mahābhiṣagvaraḥ śreṣṭhaḥ śalyahartā niruttaraḥ|

aśeṣabhaiṣajyataruḥ kleśavyādhirmahāripuḥ||103||



trailokyatilakaḥ kāntaḥ śrīmān nakṣatramaṇḍalaḥ|

daśadigvyomaparyyanto dharmadhvajamahocchrayaḥ||104||



jagacchatraikavipulo maitrīkaruṇamaṇḍalaḥ|

padmanṛtyeśvaraḥ śrīmān ratnacchatro mahāvibhuḥ||105||



sarvabuddhamahārājaḥ sarvabuddhātmabhāvadhṛk|

sarvabuddhamahāyogaḥ sarvabuddhaikaśāsanaḥ||106||



vajraratnābhiṣekaśrīḥ sarvaratnādhipeśvaraḥ|

sarvalokeśvarapatiḥ sarvavajradharādhipaḥ||107||



sarvabuddhamahācittaḥ sarvabuddhamanogatiḥ|

sarvabuddhamahākāyaḥ sarvabuddhasarasvatī ||108||



vajrasūryyamahāloko vajrenduvimalaprabhaḥ|

virāgādimahārāgo viśvavarṇojjvalaprabhaḥ||109||



sambuddhavajraparyaṅko buddhasaṅgītidharmadhṛk|

buddhapadmodbhavaḥ śrīmān sarvajñajñānakoṣadhṛk||110||



viśvamāyādharo rājā buddhavidyādharo mahān|

vajratīkṣṇo mahākhaḍgo viśuddhaḥ paramākṣaraḥ||111||



duḥkhacchedamahāyānavajradharmamahāyudhaḥ|

jinajig vajragāmbhīryo vajrabuddhiryathārthavit||112||



sarvapāramitāpūrī sarvabhūmivibhūṣaṇaḥ|

viśuddhadharmanairātmyaḥ samyagjñānenduhṛtprabhaḥ||113||



māyājālamahodyogaḥ sarvatantrādhipaḥ paraḥ|

aśeṣavajraparyaṅko niḥśeṣajñānakāyadhṛk||114||



samantabhadraḥ sumatiḥ kṣitigarbho jagaddhṛtiḥ|

sarvabuddhamahāgarbho viśvanirmāṇacakradṛk||115||



sarvabhāvasvabhāvāgyra ḥ sarvabhāvasvabhāvadhṛk|

anutpādadharmā viśvārthaḥ sarvadharmasvabhāvadhṛk||116||



ekakṣaṇamahāprājñaḥ sarvadharmāvabodhadhṛk|

sarvadharmābhisamayo bhūtāntamuniragradhīḥ||117||



stimitaḥ suprasannātmā samyaksaṃbuddhabodhidhṛk|

pratyakṣaḥ sarvabuddhānāṃ jñānārciḥ suprabhāsvaraḥ||118||



iti pratyavekṣaṇajñānagāthāḥ dvācatvāriṃśat|



iṣṭārthasādhakaḥ paraḥ sarvāpāyaviśodhakaḥ|

sarvasattvottamo nāthaḥ sarvasattvapramocakaḥ||119||



kleśasaṃgrāmaśūraikaḥ ajñānaripudarpahā|

dhīśṛṅgāradharaḥ śrīmān vīrabībhatsarupadhṛk||120||



bāhudaṇḍaśatākṣepapadanikṣepanarttanaḥ|

śrīmacchatabhujābhogagaganābhoganarttanaḥ||121||



ekapādatalākrāntamahīmaṇḍatale sthitaḥ|

brahmāṇḍaśikharākrāntapādāṅguṣṭhanakhe sthitaḥ||122||



ekārtho'dvayadharmārthaḥ paramārtho'vinaśvaraḥ|

nānāvijñaptirupārthaścittavijñānasaṃtatiḥ||123|



aśeṣabhāvārtharatiḥ śūnyatāratiragradhīḥ |

bhavarāgādyatītaśca bhavatrayamahāratiḥ||124||



śuddhaḥ śubhrābhradhavalaḥ śaraccandrāṃśusuprabhaḥ|

bālārkamaṇḍalacchāyo mahārāganakhaprabhaḥ||125||



indranīlāgrasaccīro mahānīlakacāgradhṛk|

mahāmaṇimayūkhaśrīrbuddhanirvāṇabhūṣaṇaḥ ||126||



lokadhātuśatākampī ṛddhipādamahākramaḥ|

mahāsmṛtidharastattvaścatuḥsmṛtisamādhirāṭ||127||



bodhyaṅgakusumāmodastathāgataguṇodadhiḥ|

aṣṭāṅgamārganayavit samyaksaṃbuddhamārgavit ||128||



sarvasattvamahāsaṅgo niḥsaṅgo gaganopamaḥ|

sarvasattvamanojātaḥ sarvasattvamanojavaḥ||129||



sarvasattvetdriyārthajñaḥ sarvasattvamanoharaḥ|

pañcaskandhārthatattvajñaḥ pañcaskandhaviśuddhadhṛk||130||



sarvaniryāṇakoṭisthaḥ sarvaniryāṇakovidaḥ|

sarvaniryāṇamārgasthaḥ sarvaniryāṇadeśakaḥ||131||



dvādaśāṅgabhavotkhāto dvādaśākāraśuddhadhṛk|

catuḥsatyanayākāro aṣṭajñānāvabodhadhṛk||132||



dvādaśākārasatyārthaḥ ṣoḍaśākāratattvavit|

viṃśatyākārasaṃbodhirvibuddhaḥ sarvavitparaḥ||133||



ameyabuddhanirmāṇakāyakoṭivibhāvakaḥ|

sarvakṣaṇābhisamayaḥ sarvacittakṣaṇārthavit||134||



nānāyānanayopāyajagadarthavibhāvakaḥ|

yānatritayaniryāta ekayānaphale sthita||135||



kleśadhātuviśuddhātmā karmadhātukṣayaṅkaraḥ|

oghodadhisamuttīrṇo yogakāntāranisṛtaḥ||136||



kleśopakleśasaṃkleśasuprahīṇasavāsanaḥ|

prajñopāyamahākaruṇā amoghajagadarthakṛt||137||



sarvasaṃjñāprahoṇārtho vijñānārtho nirodhakṛt|

sarvasattvamanoviṣayaḥ sarvasattvamanogatiḥ||138||



sarvasattvamano'ntasthastaccittasamatāṅgataḥ|

sarvasattvamanohlādī sarvasattvamanoratiḥ||139||



siddhānto vibhramāpetaḥ sarvabhrāntivivarjitaḥ|

niḥsaṃdigdhamatistryarthaḥ sarvārthastriguṇātmakaḥ||140||



pañcaskandhārthastrikālaḥ sarvakṣaṇavibhāvakaḥ|

ekakṣaṇābhisaṃbuddhaḥ sarvabuddhasvabhāvadhṛk||141||



anaṅgakāyaḥ kāyāgyraḥ kāyakoṭivibhāvakaḥ |

aśeṣarupasandarśī ratnaketurmahāmaṇiḥ||142||



iti samatājñānagāthāścaturviśatiḥ|



sarvasaṃbuddhaboddhavyo buddhabodhiranuttaraḥ|

anakṣaro mantrayonirmahāmantra kulatrayaḥ||143||



sarvamantrārthajanako mahābinduranakṣaraḥ|

pañcākṣaro mahāśūnyo binduśūnyaḥ ṣaḍakṣaraḥ||144||



sarvākāro nirākāraḥ ṣoḍaśārdhārdhabindudhṛk|

akalaḥ kalanātīścaturthadhyānakoṭidhṛk||145||



sarvadhyānakalābhijñaḥ samādhikulagotravit |

samādhikāyaḥ kāyāgyraḥ sarvasaṃbhogakāyarāṭ||146||



nirmāṇakāyaḥ kāyāgyro buddhanirmāṇavaṃśadhṛk|

daśadigviśvanirmāṇo yathāvajjagadarthakṛt||147||



devātidevo devendraḥ surendro dānavādhipaḥ|

amarendraḥ suraguruḥ pramathaḥ pramatheśvaraḥ||148||



uttīrṇabhavakāntāra ekaḥ śāstā jagadguruḥ|

prakhyātadaśadigloko dharmadānapatirmahān||149||



maitrīsannāhasannaddhaḥ karuṇāvarmavarmitaḥ|

prajñākhaḍgo dhanurbāṇaḥ kleśājñānaraṇañjahaḥ||150||



mārārirmārajidvīraścaturmārabhayāntakṛt|

sarvamāracamūjetā sambaddho lokanāyakaḥ||151||



vandyaḥ pūjyo'bhivādyaśca mānanīyaśca nityaśaḥ|

arcanīyatamo mānyo namasyaḥ paramo guruḥ||152||



trailokyaikakramagatirvyomaparyyantavikramaḥ|

traividyaḥ śrotriyaḥ pūtaḥ ṣaḍabhijñaḥ ṣaḍanusmṛtiḥ ||153||



bodhisattvo mahāsattvo lokātīto maharddhikaḥ|

prajñāpāramitāniṣṭhaḥ prajñātattvatvamāgataḥ ||154||



ātmavitparavitsarvaḥ sarvīyo hyagrapudgalaḥ|

sarvopamāmatikrānto jñeyo jñānādhipaḥ paraḥ||155||



dharmadānapatiḥ śreṣṭhaścaturmudrārthadeśakaḥ|

paryupāsyatamo jagatāṃ niryāṇatrayayāyinām||156||



paramārthaviśuddhaśrīstrailokyasubhago mahān|

sarvasampatkaraḥ śrīmān mañjuśrīḥ śrīmatāṃvaraḥ||157||



iti kṛtyānuṣṭhānajñānagāthāḥ pañcadaśa|

namaste varadavajrāgyra bhūtakoṭe namo'stu te|

namaste śūnyatāgarbha buddhabodhe namostu te||158||



buddharāga namaste'stu buddhakāma namo namaḥ|

buddhaprīte namastubhyaṃ buddhamoda namo namaḥ||159||



buddhasmita namastubhyaṃ buddhahāsa namo namaḥ|

buddhavāca namastubhyaṃ buddhabhāva namo namaḥ||160||



abhavodbhava namastubhyaṃ namaste buddhasaṃbhava|

gaganodbhava namastubhyaṃ namaste jñānasaṃbhava||161||



māyājāla namastubhyaṃ namaste buddhanāṭaka|

namaste sarvasarvebhyo jñānakāya namo'stu te||162||